Original

असच्च सच्चैव च यद्विश्वं सदसतः परम् ।परावराणां स्रष्टारं पुराणं परमव्ययम् ॥ २१ ॥

Segmented

असत् च सत् च एव च यद् विश्वम् सत्-असतः परम् परावराणाम् स्रष्टारम् पुराणम् परम् अव्ययम्

Analysis

Word Lemma Parse
असत् असत् pos=a,g=n,c=2,n=s
pos=i
सत् अस् pos=va,g=n,c=2,n=s,f=part
pos=i
एव एव pos=i
pos=i
यद् यद् pos=n,g=n,c=1,n=s
विश्वम् विश्व pos=n,g=n,c=1,n=s
सत् अस् pos=va,comp=y,f=part
असतः असत् pos=a,g=n,c=5,n=s
परम् पर pos=n,g=n,c=1,n=s
परावराणाम् परावर pos=n,g=n,c=6,n=p
स्रष्टारम् स्रष्टृ pos=n,g=m,c=2,n=s
पुराणम् पुराण pos=a,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=n,g=m,c=2,n=s