Original

महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते ।निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥ २०९ ॥

Segmented

महत्त्वाद् भारवत्-त्वात् च महाभारतम् उच्यते निरुक्तम् अस्य यो वेद सर्व-पापैः प्रमुच्यते

Analysis

Word Lemma Parse
महत्त्वाद् महत्त्व pos=n,g=n,c=5,n=s
भारवत् भारवत् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
महाभारतम् महाभारत pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
निरुक्तम् निरुक्त pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,comp=y
पापैः पाप pos=n,g=n,c=3,n=p
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat