Original

कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते ।भ्रूणहत्याकृतं चापि पापं जह्यान्न संशयः ॥ २०५ ॥

Segmented

कार्ष्णम् वेदम् इमम् विद्वाञ् श्रावयित्वा अर्थम् अश्नुते भ्रूणहत्या-कृतम् च अपि पापम् जह्यान् न संशयः

Analysis

Word Lemma Parse
कार्ष्णम् कार्ष्ण pos=a,g=m,c=2,n=s
वेदम् वेद pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
विद्वाञ् विद्वस् pos=a,g=m,c=1,n=s
श्रावयित्वा श्रावय् pos=vi
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat
भ्रूणहत्या भ्रूणहत्या pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
pos=i
अपि अपि pos=i
पापम् पाप pos=n,g=n,c=2,n=s
जह्यान् हा pos=v,p=3,n=s,l=vidhilin
pos=i
संशयः संशय pos=n,g=m,c=1,n=s