Original

भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च ।नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा ॥ २०१ ॥

Segmented

भारतस्य वपुः हि एतत् सत्यम् च अमृतम् एव च नवनीतम् यथा दध्नो द्विपदाम् ब्राह्मणो यथा

Analysis

Word Lemma Parse
भारतस्य भारत pos=n,g=n,c=6,n=s
वपुः वपुस् pos=n,g=n,c=1,n=s
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
अमृतम् अमृत pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
नवनीतम् नवनीत pos=n,g=n,c=1,n=s
यथा यथा pos=i
दध्नो दधि pos=n,g=n,c=6,n=s
द्विपदाम् द्विपद् pos=n,g=m,c=6,n=p
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
यथा यथा pos=i