Original

उभे संध्ये जपन्किंचित्सद्यो मुच्येत किल्बिषात् ।अनुक्रमण्या यावत्स्यादह्ना रात्र्या च संचितम् ॥ २०० ॥

Segmented

उभे संध्ये जपन् किंचित् सद्यो मुच्येत किल्बिषात् अनुक्रमण्या यावत् स्याद् अह्ना रात्र्या च संचितम्

Analysis

Word Lemma Parse
उभे उभ् pos=n,g=f,c=2,n=d
संध्ये संध्या pos=n,g=f,c=2,n=d
जपन् जप् pos=va,g=m,c=1,n=s,f=part
किंचित् कश्चित् pos=n,g=n,c=2,n=s
सद्यो सद्यस् pos=i
मुच्येत मुच् pos=v,p=3,n=s,l=vidhilin
किल्बिषात् किल्बिष pos=n,g=n,c=5,n=s
अनुक्रमण्या अनुक्रमणी pos=n,g=f,c=3,n=s
यावत् यावत् pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अह्ना अहर् pos=n,g=n,c=3,n=s
रात्र्या रात्रि pos=n,g=f,c=3,n=s
pos=i
संचितम् संचि pos=va,g=n,c=1,n=s,f=part