Original

सूत उवाच ।आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् ।ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ॥ २० ॥

Segmented

सूत उवाच आद्यम् पुरुषम् ईशानम् पुरुहूतम् पुरुष्टुतम् ऋतम् एकाक्षरम् ब्रह्म व्यक्त-अव्यक्तम् सनातनम्

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आद्यम् आद्य pos=a,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
ईशानम् ईशान pos=n,g=m,c=2,n=s
पुरुहूतम् पुरुहूत pos=n,g=m,c=2,n=s
पुरुष्टुतम् पुरुष्टुत pos=n,g=m,c=2,n=s
ऋतम् ऋत pos=a,g=m,c=2,n=s
एकाक्षरम् एकाक्षर pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
व्यक्त व्यक्त pos=a,comp=y
अव्यक्तम् अव्यक्त pos=a,g=n,c=2,n=s
सनातनम् सनातन pos=a,g=n,c=2,n=s