Original

समासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान् ।विनयावनतो भूत्वा कदाचित्सूतनन्दनः ॥ २ ॥

Segmented

समासीनान् अभ्यगच्छद् ब्रह्मर्षीन् संशित-व्रतान् विनय-अवनतः भूत्वा कदाचित् सूत-नन्दनः

Analysis

Word Lemma Parse
समासीनान् समास् pos=va,g=m,c=2,n=p,f=part
अभ्यगच्छद् अभिगम् pos=v,p=3,n=s,l=lan
ब्रह्मर्षीन् ब्रह्मर्षि pos=n,g=m,c=2,n=p
संशित संशित pos=a,comp=y
व्रतान् व्रत pos=n,g=m,c=2,n=p
विनय विनय pos=n,comp=y
अवनतः अवनम् pos=va,g=m,c=1,n=s,f=part
भूत्वा भू pos=vi
कदाचित् कदाचिद् pos=i
सूत सूत pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s