Original

अनुक्रमणिमध्यायं भारतस्येममादितः ।आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति ॥ १९९ ॥

Segmented

अध्यायम् भारतस्य इमम् आदितः आस्तिकः सततम् शृण्वन् न कृच्छ्रेषु अवसीदति

Analysis

Word Lemma Parse
अध्यायम् अध्याय pos=n,g=m,c=2,n=s
भारतस्य भारत pos=a,g=m,c=6,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
आदितः आदितस् pos=i
आस्तिकः आस्तिक pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
शृण्वन् श्रु pos=va,g=m,c=1,n=s,f=part
pos=i
कृच्छ्रेषु कृच्छ्र pos=n,g=n,c=7,n=p
अवसीदति अवसद् pos=v,p=3,n=s,l=lat