Original

श्रद्दधानः सदोद्युक्तः सत्यधर्मपरायणः ।आसेवन्निममध्यायं नरः पापात्प्रमुच्यते ॥ १९८ ॥

Segmented

श्रद्दधानः सदा उद्युक्तः सत्य-धर्म-परायणः आसेवन्न् इमम् अध्यायम् नरः पापात् प्रमुच्यते

Analysis

Word Lemma Parse
श्रद्दधानः श्रद्धा pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i
उद्युक्तः उद्युज् pos=va,g=m,c=1,n=s,f=part
सत्य सत्य pos=n,comp=y
धर्म धर्म pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s
आसेवन्न् आसेव् pos=va,g=m,c=1,n=s,f=part
इमम् इदम् pos=n,g=m,c=2,n=s
अध्यायम् अध्याय pos=n,g=m,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s
पापात् पाप pos=n,g=n,c=5,n=s
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat