Original

अध्यात्मं श्रूयते यच्च पञ्चभूतगुणात्मकम् ।अव्यक्तादि परं यच्च स एव परिगीयते ॥ १९६ ॥

Segmented

अध्यात्मम् श्रूयते यत् च पञ्च-भूत-गुण-आत्मकम् अव्यक्त-आदि परम् यत् च स एव परिगीयते

Analysis

Word Lemma Parse
अध्यात्मम् अध्यात्म pos=n,g=n,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
pos=i
पञ्च पञ्चन् pos=n,comp=y
भूत भूत pos=n,comp=y
गुण गुण pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s
अव्यक्त अव्यक्त pos=n,comp=y
आदि आदि pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
परिगीयते परिगा pos=v,p=3,n=s,l=lat