Original

असत्सत्सदसच्चैव यस्माद्देवात्प्रवर्तते ।संततिश्च प्रवृत्तिश्च जन्म मृत्युः पुनर्भवः ॥ १९५ ॥

Segmented

असत् सत् सद् असत् च एव यस्माद् देवात् प्रवर्तते संततिः च प्रवृत्तिः च जन्म मृत्युः पुनर्भवः

Analysis

Word Lemma Parse
असत् असत् pos=a,g=n,c=1,n=s
सत् अस् pos=va,g=n,c=1,n=s,f=part
सद् अस् pos=va,g=n,c=1,n=s,f=part
असत् असत् pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
यस्माद् यद् pos=n,g=m,c=5,n=s
देवात् देव pos=n,g=m,c=5,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
संततिः संतति pos=n,g=f,c=1,n=s
pos=i
प्रवृत्तिः प्रवृत्ति pos=n,g=f,c=1,n=s
pos=i
जन्म जन्मन् pos=n,g=n,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
पुनर्भवः पुनर्भव pos=n,g=m,c=1,n=s