Original

शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम् ।यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः ॥ १९४ ॥

Segmented

शाश्वतम् ब्रह्म परमम् ध्रुवम् ज्योतिः सनातनम् यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः

Analysis

Word Lemma Parse
शाश्वतम् शाश्वत pos=a,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
ध्रुवम् ध्रुव pos=a,g=n,c=1,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
सनातनम् सनातन pos=a,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
कथयन्ति कथय् pos=v,p=3,n=p,l=lat
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p