Original

भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः ।स हि सत्यमृतं चैव पवित्रं पुण्यमेव च ॥ १९३ ॥

Segmented

भगवान् वासुदेवः च कीर्त्यते ऽत्र सनातनः स हि सत्यम् ऋतम् च एव पवित्रम् पुण्यम् एव च

Analysis

Word Lemma Parse
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
pos=i
कीर्त्यते कीर्तय् pos=v,p=3,n=s,l=lat
ऽत्र अत्र pos=i
सनातनः सनातन pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
ऋतम् ऋत pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
पवित्रम् पवित्र pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
एव एव pos=i
pos=i