Original

देवर्षयो ह्यत्र पुण्या ब्रह्मराजर्षयस्तथा ।कीर्त्यन्ते शुभकर्माणस्तथा यक्षमहोरगाः ॥ १९२ ॥

Segmented

देव-ऋषयः हि अत्र पुण्या ब्रह्म-राज-ऋषयः तथा कीर्त्यन्ते शुभ-कर्माणः तथा यक्ष-महा-उरगाः

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
हि हि pos=i
अत्र अत्र pos=i
पुण्या पुण्य pos=a,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
राज राजन् pos=n,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तथा तथा pos=i
कीर्त्यन्ते कीर्तय् pos=v,p=3,n=p,l=lat
शुभ शुभ pos=a,comp=y
कर्माणः कर्मन् pos=n,g=m,c=1,n=p
तथा तथा pos=i
यक्ष यक्ष pos=n,comp=y
महा महत् pos=a,comp=y
उरगाः उरग pos=n,g=m,c=1,n=p