Original

सूत उवाच ।अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत् ।भारताध्ययनात्पुण्यादपि पादमधीयतः ।श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः ॥ १९१ ॥

Segmented

सूत उवाच अत्र उपनिषदम् पुण्याम् कृष्णद्वैपायनो ऽब्रवीत् भारत-अध्ययनतः पुण्याद् अपि पादम् अधीयतः श्रद्दधानस्य पूयन्ते सर्व-पापानि अशेषतस्

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
उपनिषदम् उपनिषद् pos=n,g=f,c=2,n=s
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
कृष्णद्वैपायनो कृष्णद्वैपायन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
भारत भारत pos=n,comp=y
अध्ययनतः अध्ययन pos=n,g=n,c=5,n=s
पुण्याद् पुण्य pos=a,g=n,c=5,n=s
अपि अपि pos=i
पादम् पाद pos=n,g=m,c=2,n=s
अधीयतः अधी pos=va,g=m,c=6,n=s,f=part
श्रद्दधानस्य श्रद्धा pos=va,g=m,c=6,n=s,f=part
पूयन्ते पू pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,comp=y
पापानि पाप pos=n,g=n,c=1,n=p
अशेषतस् अशेषतस् pos=i