Original

अतीतानागता भावा ये च वर्तन्ति सांप्रतम् ।तान्कालनिर्मितान्बुद्ध्वा न संज्ञां हातुमर्हसि ॥ १९० ॥

Segmented

अतीत-अनागताः भावा ये च वर्तन्ति साम्प्रतम् तान् काल-निर्मितान् बुद्ध्वा न संज्ञाम् हातुम् अर्हसि

Analysis

Word Lemma Parse
अतीत अती pos=va,comp=y,f=part
अनागताः अनागत pos=a,g=m,c=1,n=p
भावा भाव pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
वर्तन्ति वृत् pos=v,p=3,n=p,l=lat
साम्प्रतम् सांप्रतम् pos=i
तान् तद् pos=n,g=m,c=2,n=p
काल काल pos=n,comp=y
निर्मितान् निर्मा pos=va,g=m,c=2,n=p,f=part
बुद्ध्वा बुध् pos=vi
pos=i
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
हातुम् हा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat