Original

वेदैश्चतुर्भिः समितां व्यासस्याद्भुतकर्मणः ।संहितां श्रोतुमिच्छामो धर्म्यां पापभयापहाम् ॥ १९ ॥

Segmented

वेदैः चतुर्भिः समिताम् व्यासस्य अद्भुत-कर्मणः संहिताम् श्रोतुम् इच्छामो धर्म्याम् पाप-भय-अपहाम्

Analysis

Word Lemma Parse
वेदैः वेद pos=n,g=m,c=3,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
समिताम् समि pos=va,g=f,c=2,n=s,f=part
व्यासस्य व्यास pos=n,g=m,c=6,n=s
अद्भुत अद्भुत pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
संहिताम् संहिता pos=n,g=f,c=2,n=s
श्रोतुम् श्रु pos=vi
इच्छामो इष् pos=v,p=1,n=p,l=lat
धर्म्याम् धर्म्य pos=a,g=f,c=2,n=s
पाप पाप pos=n,comp=y
भय भय pos=n,comp=y
अपहाम् अपह pos=a,g=f,c=2,n=s