Original

कालः पचति भूतानि कालः संहरति प्रजाः ।निर्दहन्तं प्रजाः कालं कालः शमयते पुनः ॥ १८८ ॥

Segmented

कालः पचति भूतानि कालः संहरति प्रजाः निर्दहन्तम् प्रजाः कालम् कालः शमयते पुनः

Analysis

Word Lemma Parse
कालः काल pos=n,g=m,c=1,n=s
पचति पच् pos=v,p=3,n=s,l=lat
भूतानि भूत pos=n,g=n,c=2,n=p
कालः काल pos=n,g=m,c=1,n=s
संहरति संहृ pos=v,p=3,n=s,l=lat
प्रजाः प्रजा pos=n,g=f,c=2,n=p
निर्दहन्तम् निर्दह् pos=va,g=m,c=2,n=s,f=part
प्रजाः प्रजा pos=n,g=f,c=2,n=p
कालम् काल pos=n,g=m,c=2,n=s
कालः काल pos=n,g=m,c=1,n=s
शमयते शमय् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i