Original

विधातृविहितं मार्गं न कश्चिदतिवर्तते ।कालमूलमिदं सर्वं भावाभावौ सुखासुखे ॥ १८७ ॥

Segmented

विधातृ-विहितम् मार्गम् न कश्चिद् अतिवर्तते काल-मूलम् इदम् सर्वम् भाव-अभावौ सुख-असुखे

Analysis

Word Lemma Parse
विधातृ विधातृ pos=n,comp=y
विहितम् विधा pos=va,g=m,c=2,n=s,f=part
मार्गम् मार्ग pos=n,g=m,c=2,n=s
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अतिवर्तते अतिवृत् pos=v,p=3,n=s,l=lat
काल काल pos=n,comp=y
मूलम् मूल pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
भाव भाव pos=n,comp=y
अभावौ अभाव pos=n,g=m,c=1,n=d
सुख सुख pos=n,comp=y
असुखे असुख pos=n,g=n,c=1,n=d