Original

निग्रहानुग्रहौ चापि विदितौ ते नराधिप ।नात्यन्तमेवानुवृत्तिः श्रूयते पुत्ररक्षणे ॥ १८५ ॥

Segmented

निग्रह-अनुग्रहौ च अपि विदितौ ते नर-अधिपैः न अत्यन्तम् एव अनुवृत्तिः श्रूयते पुत्र-रक्षणे

Analysis

Word Lemma Parse
निग्रह निग्रह pos=n,comp=y
अनुग्रहौ अनुग्रह pos=n,g=m,c=1,n=d
pos=i
अपि अपि pos=i
विदितौ विद् pos=va,g=m,c=1,n=d,f=part
ते त्वद् pos=n,g=,c=6,n=s
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
pos=i
अत्यन्तम् अत्यन्त pos=a,g=n,c=2,n=s
एव एव pos=i
अनुवृत्तिः अनुवृत्ति pos=n,g=f,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
पुत्र पुत्र pos=n,comp=y
रक्षणे रक्षण pos=n,g=n,c=7,n=s