Original

तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना ।लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्शोचितुमर्हसि ॥ १८३ ॥

Segmented

तव पुत्रा दुरात्मानः प्रतप्ताः च एव मन्युना लुब्धा दुर्वृत्त-भूयिष्ठाः न तान् शोचितुम् अर्हसि

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
दुरात्मानः दुरात्मन् pos=a,g=m,c=1,n=p
प्रतप्ताः प्रतप् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
मन्युना मन्यु pos=n,g=m,c=3,n=s
लुब्धा लुभ् pos=va,g=m,c=1,n=p,f=part
दुर्वृत्त दुर्वृत्त pos=a,comp=y
भूयिष्ठाः भूयिष्ठ pos=a,g=m,c=1,n=p
pos=i
तान् तद् pos=n,g=m,c=2,n=p
शोचितुम् शुच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat