Original

विद्वद्भिः कथ्यते लोके पुराणैः कविसत्तमैः ।सर्वर्द्धिगुणसंपन्नास्ते चापि निधनं गताः ॥ १८२ ॥

Segmented

विद्वद्भिः कथ्यते लोके पुराणैः कवि-सत्तमैः सर्व-ऋद्धि-गुण-सम्पन्नाः ते च अपि निधनम् गताः

Analysis

Word Lemma Parse
विद्वद्भिः विद्वस् pos=a,g=m,c=3,n=p
कथ्यते कथय् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
पुराणैः पुराण pos=a,g=m,c=3,n=p
कवि कवि pos=n,comp=y
सत्तमैः सत्तम pos=a,g=m,c=3,n=p
सर्व सर्व pos=n,comp=y
ऋद्धि ऋद्धि pos=n,comp=y
गुण गुण pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
निधनम् निधन pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part