Original

येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च ।माहात्म्यमपि चास्तिक्यं सत्यता शौचमार्जवम् ॥ १८१ ॥

Segmented

येषाम् दिव्यानि कर्माणि विक्रमस् त्याग एव च माहात्म्यम् अपि च आस्तिक्यम् सत्यता शौचम् आर्जवम्

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
विक्रमस् विक्रम pos=n,g=m,c=1,n=s
त्याग त्याग pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
माहात्म्यम् माहात्म्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
pos=i
आस्तिक्यम् आस्तिक्य pos=n,g=n,c=1,n=s
सत्यता सत्यता pos=n,g=f,c=1,n=s
शौचम् शौच pos=n,g=n,c=1,n=s
आर्जवम् आर्जव pos=n,g=n,c=1,n=s