Original

जनमेजयस्य यां राज्ञो वैशंपायन उक्तवान् ।यथावत्स ऋषिस्तुष्ट्या सत्रे द्वैपायनाज्ञया ॥ १८ ॥

Segmented

जनमेजयस्य याम् राज्ञो वैशम्पायन उक्तवान् यथावत् स ऋषिस् तुष्ट्या सत्त्रे द्वैपायन-आज्ञया

Analysis

Word Lemma Parse
जनमेजयस्य जनमेजय pos=n,g=m,c=6,n=s
याम् यद् pos=n,g=f,c=2,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
यथावत् यथावत् pos=i
तद् pos=n,g=m,c=1,n=s
ऋषिस् ऋषि pos=n,g=m,c=1,n=s
तुष्ट्या तुष्टि pos=n,g=f,c=3,n=s
सत्त्रे सत्त्र pos=n,g=n,c=7,n=s
द्वैपायन द्वैपायन pos=n,comp=y
आज्ञया आज्ञा pos=n,g=f,c=3,n=s