Original

अविक्षित्प्रबलो धूर्तः कृतबन्धुर्दृढेषुधिः ।महापुराणः संभाव्यः प्रत्यङ्गः परहा श्रुतिः ॥ १७८ ॥

Segmented

अविक्षित् प्रबलो धूर्तः कृतबन्धुः दृढेषुधिः महा-पुराणः संभाव्यः प्रत्यङ्गः पर-हा श्रुतिः

Analysis

Word Lemma Parse
अविक्षित् अविक्षित् pos=n,g=m,c=1,n=s
प्रबलो प्रबल pos=n,g=m,c=1,n=s
धूर्तः धूर्त pos=n,g=m,c=1,n=s
कृतबन्धुः कृतबन्धु pos=n,g=m,c=1,n=s
दृढेषुधिः दृढेषुधि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
पुराणः पुराण pos=a,g=m,c=1,n=s
संभाव्यः सम्भावय् pos=va,g=m,c=1,n=s,f=krtya
प्रत्यङ्गः प्रत्यङ्ग pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
श्रुतिः श्रुति pos=n,g=m,c=1,n=s