Original

बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः ।धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः ॥ १७७ ॥

Segmented

बलबन्धुः निरामर्दः केतुशृङ्गो बृहत्-बलः धृष्टकेतुः बृहत्केतुः दीप्तकेतुः निरामयः

Analysis

Word Lemma Parse
बलबन्धुः बलबन्धु pos=n,g=m,c=1,n=s
निरामर्दः निरामर्द pos=n,g=m,c=1,n=s
केतुशृङ्गो केतुशृङ्ग pos=n,g=m,c=1,n=s
बृहत् बृहत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
बृहत्केतुः बृहत्केतु pos=n,g=m,c=1,n=s
दीप्तकेतुः दीप्तकेतु pos=n,g=m,c=1,n=s
निरामयः निरामय pos=n,g=m,c=1,n=s