Original

दम्भोद्भवः परो वेनः सगरः संकृतिर्निमिः ।अजेयः परशुः पुण्ड्रः शंभुर्देवावृधोऽनघः ॥ १७४ ॥

Segmented

दम्भोद्भवः परो वेनः सगरः संकृतिः निमिः अजेयः परशुः पुण्ड्रः शम्भुः देवावृधो ऽनघः

Analysis

Word Lemma Parse
दम्भोद्भवः दम्भोद्भव pos=n,g=m,c=1,n=s
परो पर pos=n,g=m,c=1,n=s
वेनः वेन pos=n,g=m,c=1,n=s
सगरः सगर pos=n,g=m,c=1,n=s
संकृतिः संकृति pos=n,g=m,c=1,n=s
निमिः निमि pos=n,g=m,c=1,n=s
अजेयः अजेय pos=a,g=m,c=1,n=s
परशुः परशु pos=n,g=m,c=1,n=s
पुण्ड्रः पुण्ड्र pos=n,g=m,c=1,n=s
शम्भुः शम्भु pos=n,g=m,c=1,n=s
देवावृधो देवावृध pos=n,g=m,c=1,n=s
ऽनघः अनघ pos=a,g=m,c=1,n=s