Original

विजिती वीतिहोत्रश्च भवः श्वेतो बृहद्गुरुः ।उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः ॥ १७३ ॥

Segmented

विजिती वीतिहोत्रः च भवः श्वेतो बृहद्गुरुः उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः

Analysis

Word Lemma Parse
विजिती विजितिन् pos=a,g=m,c=1,n=s
वीतिहोत्रः वीतिहोत्र pos=n,g=m,c=1,n=s
pos=i
भवः भव pos=n,g=m,c=1,n=s
श्वेतो श्वेत pos=n,g=m,c=1,n=s
बृहद्गुरुः बृहद्गुरु pos=n,g=m,c=1,n=s
उशीनरः उशीनर pos=n,g=m,c=1,n=s
शतरथः शतरथ pos=n,g=m,c=1,n=s
कङ्को कङ्क pos=n,g=m,c=1,n=s
दुलिदुहो दुलिदुह pos=n,g=m,c=1,n=s
द्रुमः द्रुम pos=n,g=m,c=1,n=s