Original

पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाधृतिः ।अनेना युवनाश्वश्च ककुत्स्थो विक्रमी रघुः ॥ १७२ ॥

Segmented

पूरुः कुरुः यदुः शूरो विष्वगश्वो महाधृतिः अनेना युवनाश्वः च ककुत्स्थो विक्रमी रघुः

Analysis

Word Lemma Parse
पूरुः पूरु pos=n,g=m,c=1,n=s
कुरुः कुरु pos=n,g=m,c=1,n=s
यदुः यदु pos=n,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
विष्वगश्वो विष्वगश्व pos=n,g=m,c=1,n=s
महाधृतिः महाधृति pos=n,g=m,c=1,n=s
अनेना अनेनस् pos=a,g=m,c=1,n=s
युवनाश्वः युवनाश्व pos=n,g=m,c=1,n=s
pos=i
ककुत्स्थो ककुत्स्थ pos=n,g=m,c=1,n=s
विक्रमी विक्रमिन् pos=a,g=m,c=1,n=s
रघुः रघु pos=n,g=m,c=1,n=s