Original

इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा ।पुत्रशोकाभितप्ताय पुरा शैब्याय कीर्तिताः ॥ १७० ॥

Segmented

इति राज्ञाम् चतुर्विंशन् नारदेन सुर-ऋषिणा पुत्र-शोक-अभितप्ताय पुरा शैब्याय कीर्तिताः

Analysis

Word Lemma Parse
इति इति pos=i
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
चतुर्विंशन् चतुर्विंशत् pos=n,g=f,c=1,n=s
नारदेन नारद pos=n,g=m,c=3,n=s
सुर सुर pos=n,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
अभितप्ताय अभितप् pos=va,g=m,c=4,n=s,f=part
पुरा पुरा pos=i
शैब्याय शैब्य pos=n,g=m,c=4,n=s
कीर्तिताः कीर्तय् pos=va,g=m,c=1,n=p,f=part