Original

भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम् ।संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् ॥ १७ ॥

Segmented

भारतस्य इतिहासस्य पुण्याम् ग्रन्थ-अर्थ-संयुताम् संस्कार-उपगताम् ब्राह्मीम् नाना शास्त्र-उपबृंहिताम्

Analysis

Word Lemma Parse
भारतस्य भारत pos=n,g=n,c=6,n=s
इतिहासस्य इतिहास pos=n,g=m,c=6,n=s
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
ग्रन्थ ग्रन्थ pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
संयुताम् संयुत pos=a,g=f,c=2,n=s
संस्कार संस्कार pos=n,comp=y
उपगताम् उपगम् pos=va,g=f,c=2,n=s,f=part
ब्राह्मीम् ब्राह्मी pos=n,g=f,c=2,n=s
नाना नाना pos=i
शास्त्र शास्त्र pos=n,comp=y
उपबृंहिताम् उपबृंहय् pos=va,g=f,c=2,n=s,f=part