Original

ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम् ।चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा ॥ १६९ ॥

Segmented

ययातिम् शुभ-कर्माणम् देवैः यो याजितः स्वयम् चैत्य-यूप-अङ्किता भूमिः यस्य इयम् सवन-आकरा

Analysis

Word Lemma Parse
ययातिम् ययाति pos=n,g=m,c=2,n=s
शुभ शुभ pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
देवैः देव pos=n,g=m,c=3,n=p
यो यद् pos=n,g=m,c=1,n=s
याजितः याजय् pos=va,g=m,c=1,n=s,f=part
स्वयम् स्वयम् pos=i
चैत्य चैत्य pos=n,comp=y
यूप यूप pos=n,comp=y
अङ्किता अङ्कय् pos=va,g=f,c=1,n=s,f=part
भूमिः भूमि pos=n,g=f,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
सवन सवन pos=n,comp=y
आकरा आकर pos=n,g=f,c=1,n=s