Original

मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च ।रामं दाशरथिं चैव शशबिन्दुं भगीरथम् ॥ १६८ ॥

Segmented

मरुत्तम् मनुम् इक्ष्वाकुम् गयम् भरतम् एव च रामम् दाशरथिम् च एव शशबिन्दुम् भगीरथम्

Analysis

Word Lemma Parse
मरुत्तम् मरुत्त pos=n,g=m,c=2,n=s
मनुम् मनु pos=n,g=m,c=2,n=s
इक्ष्वाकुम् इक्ष्वाकु pos=n,g=m,c=2,n=s
गयम् गय pos=n,g=m,c=2,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
रामम् राम pos=n,g=m,c=2,n=s
दाशरथिम् दाशरथि pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
शशबिन्दुम् शशबिन्दु pos=n,g=m,c=2,n=s
भगीरथम् भगीरथ pos=n,g=m,c=2,n=s