Original

महत्सु राजवंशेषु गुणैः समुदितेषु च ।जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः ॥ १६४ ॥

Segmented

महत्सु राज-वंशेषु गुणैः समुदितेषु च जातान् दिव्य-अस्त्र-विदुषः शक्र-प्रतिम-तेजस्

Analysis

Word Lemma Parse
महत्सु महत् pos=a,g=m,c=7,n=p
राज राजन् pos=n,comp=y
वंशेषु वंश pos=n,g=m,c=7,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
समुदितेषु समुदि pos=va,g=m,c=7,n=p,f=part
pos=i
जातान् जन् pos=va,g=m,c=2,n=p,f=part
दिव्य दिव्य pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विदुषः विद्वस् pos=a,g=m,c=2,n=p
शक्र शक्र pos=n,comp=y
प्रतिम प्रतिम pos=a,comp=y
तेजस् तेजस् pos=n,g=m,c=2,n=p