Original

तं तथावादिनं दीनं विलपन्तं महीपतिम् ।गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत् ॥ १६२ ॥

Segmented

तम् तथावादिनम् दीनम् विलपन्तम् महीपतिम् गावल्गणिः इदम् धीमान् महा-अर्थम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तथावादिनम् तथावादिन् pos=a,g=m,c=2,n=s
दीनम् दीन pos=a,g=m,c=2,n=s
विलपन्तम् विलप् pos=va,g=m,c=2,n=s,f=part
महीपतिम् महीपति pos=n,g=m,c=2,n=s
गावल्गणिः गावल्गणि pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
अर्थम् अर्थ pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan