Original

तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः ।सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च ॥ १६ ॥

Segmented

तस्य आख्यान-वरिष्ठस्य विचित्र-पद-पर्वन् सूक्ष्म-अर्थ-न्याय-युक्तस्य वेद-अर्थैः भूषितस्य च

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
आख्यान आख्यान pos=n,comp=y
वरिष्ठस्य वरिष्ठ pos=a,g=n,c=6,n=s
विचित्र विचित्र pos=a,comp=y
पद पद pos=n,comp=y
पर्वन् पर्वन् pos=n,g=n,c=6,n=s
सूक्ष्म सूक्ष्म pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
न्याय न्याय pos=n,comp=y
युक्तस्य युज् pos=va,g=n,c=6,n=s,f=part
वेद वेद pos=n,comp=y
अर्थैः अर्थ pos=n,g=m,c=3,n=p
भूषितस्य भूषय् pos=va,g=n,c=6,n=s,f=part
pos=i