Original

शोच्या गान्धारी पुत्रपौत्रैर्विहीना तथा वध्वः पितृभिर्भ्रातृभिश्च ।कृतं कार्यं दुष्करं पाण्डवेयैः प्राप्तं राज्यमसपत्नं पुनस्तैः ॥ १५७ ॥

Segmented

शोच्या गान्धारी पुत्र-पौत्रैः विहीना तथा वध्वः पितृभिः भ्रातृभिः च कृतम् कार्यम् दुष्करम् पाण्डवेयैः प्राप्तम् राज्यम् असपत्नम् पुनस् तैः

Analysis

Word Lemma Parse
शोच्या शुच् pos=va,g=f,c=1,n=s,f=krtya
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
पुत्र पुत्र pos=n,comp=y
पौत्रैः पौत्र pos=n,g=m,c=3,n=p
विहीना विहा pos=va,g=f,c=1,n=s,f=part
तथा तथा pos=i
वध्वः वधू pos=n,g=f,c=1,n=p
पितृभिः पितृ pos=n,g=m,c=3,n=p
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कार्यम् कार्य pos=n,g=n,c=1,n=s
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s
पाण्डवेयैः पाण्डवेय pos=n,g=m,c=3,n=p
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=1,n=s
असपत्नम् असपत्न pos=a,g=n,c=1,n=s
पुनस् पुनर् pos=i
तैः तद् pos=n,g=m,c=3,n=p