Original

यदाश्रौषं द्रोणपुत्रेण गर्भे वैराट्या वै पात्यमाने महास्त्रे ।द्वैपायनः केशवो द्रोणपुत्रं परस्परेणाभिशापैः शशाप ॥ १५६ ॥

Segmented

यदा अश्रौषम् द्रोणपुत्रेण गर्भे वैराट्या वै पात्यमाने महा-अस्त्रे द्वैपायनः केशवो द्रोणपुत्रम् परस्परेण अभिशापैः शशाप

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
द्रोणपुत्रेण द्रोणपुत्र pos=n,g=m,c=3,n=s
गर्भे गर्भ pos=n,g=m,c=7,n=s
वैराट्या वैराटी pos=n,g=f,c=6,n=s
वै वै pos=i
पात्यमाने पातय् pos=va,g=n,c=7,n=s,f=part
महा महत् pos=a,comp=y
अस्त्रे अस्त्र pos=n,g=n,c=7,n=s
द्वैपायनः द्वैपायन pos=n,g=m,c=1,n=s
केशवो केशव pos=n,g=m,c=1,n=s
द्रोणपुत्रम् द्रोणपुत्र pos=n,g=m,c=2,n=s
परस्परेण परस्पर pos=n,g=m,c=3,n=s
अभिशापैः अभिशाप pos=n,g=m,c=3,n=p
शशाप शप् pos=v,p=3,n=s,l=lit