Original

यदाश्रौषं ब्रह्मशिरोऽर्जुनेन मुक्तं स्वस्तीत्यस्त्रमस्त्रेण शान्तम् ।अश्वत्थाम्ना मणिरत्नं च दत्तं तदा नाशंसे विजयाय संजय ॥ १५५ ॥

Segmented

यदा अश्रौषम् ब्रह्मशिरो ऽर्जुनेन मुक्तम् स्वस्ति इति अस्त्रम् अस्त्रेण शान्तम् अश्वत्थाम्ना मणि-रत्नम् च दत्तम् तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
ब्रह्मशिरो ब्रह्मशिरस् pos=n,g=n,c=2,n=s
ऽर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
मुक्तम् मुच् pos=va,g=n,c=2,n=s,f=part
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
इति इति pos=i
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
शान्तम् शम् pos=va,g=n,c=2,n=s,f=part
अश्वत्थाम्ना अश्वत्थामन् pos=n,g=m,c=3,n=s
मणि मणि pos=n,comp=y
रत्नम् रत्न pos=n,g=n,c=2,n=s
pos=i
दत्तम् दा pos=va,g=n,c=2,n=s,f=part
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s