Original

यदाश्रौषं विविधांस्तात मार्गान्गदायुद्धे मण्डलं संचरन्तम् ।मिथ्या हतं वासुदेवस्य बुद्ध्या तदा नाशंसे विजयाय संजय ॥ १५२ ॥

Segmented

यदा अश्रौषम् विविधांस् तात मार्गान् गदा-युद्धे मण्डलम् संचरन्तम् मिथ्या हतम् वासुदेवस्य बुद्ध्या तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
विविधांस् विविध pos=a,g=m,c=2,n=p
तात तात pos=n,g=m,c=8,n=s
मार्गान् मार्ग pos=n,g=m,c=2,n=p
गदा गदा pos=n,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
मण्डलम् मण्डल pos=n,g=m,c=2,n=s
संचरन्तम् संचर् pos=va,g=m,c=2,n=s,f=part
मिथ्या मिथ्या pos=i
हतम् हन् pos=va,g=m,c=2,n=s,f=part
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s