Original

यदाश्रौषं पाण्डवांस्तिष्ठमानान्गङ्गाह्रदे वासुदेवेन सार्धम् ।अमर्षणं धर्षयतः सुतं मे तदा नाशंसे विजयाय संजय ॥ १५१ ॥

Segmented

यदा अश्रौषम् पाण्डवांस् तिष्ठमानान् गङ्गाह्रदे वासुदेवेन सार्धम् अमर्षणम् धर्षयतः सुतम् मे तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
पाण्डवांस् पाण्डव pos=n,g=m,c=2,n=p
तिष्ठमानान् स्था pos=va,g=m,c=2,n=p,f=part
गङ्गाह्रदे गङ्गाह्रद pos=n,g=m,c=7,n=s
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
सार्धम् सार्धम् pos=i
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s
धर्षयतः धर्षय् pos=va,g=m,c=2,n=p,f=part
सुतम् सुत pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s