Original

ऋषय ऊचुः ।द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा ।सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् ॥ १५ ॥

Segmented

ऋषय ऊचुः द्वैपायनेन यत् प्रोक्तम् पुराणम् परम-ऋषिणा सुरैः ब्रह्मर्षि च एव श्रुत्वा यद् अभिपूजितम्

Analysis

Word Lemma Parse
ऋषय ऋषि pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
द्वैपायनेन द्वैपायन pos=n,g=m,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
पुराणम् पुराण pos=n,g=n,c=1,n=s
परम परम pos=a,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
सुरैः सुर pos=n,g=m,c=3,n=p
ब्रह्मर्षि ब्रह्मर्षि pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
श्रुत्वा श्रु pos=vi
यद् यद् pos=n,g=n,c=1,n=s
अभिपूजितम् अभिपूजय् pos=va,g=n,c=1,n=s,f=part