Original

यदाश्रौषं द्रोणपुत्रं कृपं च दुःशासनं कृतवर्माणमुग्रम् ।युधिष्ठिरं शून्यमधर्षयन्तं तदा नाशंसे विजयाय संजय ॥ १४७ ॥

Segmented

यदा अश्रौषम् द्रोणपुत्रम् कृपम् च दुःशासनम् कृतवर्माणम् उग्रम् युधिष्ठिरम् शून्यम् अधर्षयन् तम् तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
द्रोणपुत्रम् द्रोणपुत्र pos=n,g=m,c=2,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
pos=i
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
उग्रम् उग्र pos=a,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
शून्यम् शून्य pos=a,g=m,c=2,n=s
अधर्षयन् धर्षय् pos=v,p=3,n=p,l=lan
तम् तद् pos=n,g=m,c=2,n=s
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s