Original

यदाश्रौषं कर्णमत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम् ।तस्मिन्भ्रातॄणां विग्रहे देवगुह्ये तदा नाशंसे विजयाय संजय ॥ १४६ ॥

Segmented

यदा अश्रौषम् कर्णम् अत्यन्त-शूरम् हतम् पार्थेन आहवेषु अप्रधृष्यम् तस्मिन् भ्रातॄणाम् विग्रहे देव-गुह् तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अत्यन्त अत्यन्त pos=a,comp=y
शूरम् शूर pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
पार्थेन पार्थ pos=n,g=m,c=3,n=s
आहवेषु आहव pos=n,g=m,c=7,n=p
अप्रधृष्यम् अप्रधृष्य pos=a,g=m,c=2,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
विग्रहे विग्रह pos=n,g=m,c=7,n=s
देव देव pos=n,comp=y
गुह् गुह् pos=va,g=m,c=7,n=s,f=krtya
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s