Original

यदा द्रोणे निहते द्रोणपुत्रो नारायणं दिव्यमस्त्रं विकुर्वन् ।नैषामन्तं गतवान्पाण्डवानां तदा नाशंसे विजयाय संजय ॥ १४५ ॥

Segmented

यदा द्रोणे निहते द्रोण-पुत्रः नारायणम् दिव्यम् अस्त्रम् विकुर्वन् न एषाम् अन्तम् गतवान् पाण्डवानाम् तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
द्रोणे द्रोण pos=n,g=m,c=7,n=s
निहते निहन् pos=va,g=m,c=7,n=s,f=part
द्रोण द्रोण pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
नारायणम् नारायण pos=a,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
विकुर्वन् विकृ pos=va,g=m,c=1,n=s,f=part
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
अन्तम् अन्त pos=n,g=m,c=2,n=s
गतवान् गम् pos=va,g=m,c=1,n=s,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s