Original

यदाश्रौषं द्रौणिना द्वैरथस्थं माद्रीपुत्रं नकुलं लोकमध्ये ।समं युद्धे पाण्डवं युध्यमानं तदा नाशंसे विजयाय संजय ॥ १४४ ॥

Segmented

यदा अश्रौषम् द्रौणिना द्वैरथ-स्थम् माद्री-पुत्रम् नकुलम् लोक-मध्ये समम् युद्धे पाण्डवम् युध्यमानम् तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
द्रौणिना द्रौणि pos=n,g=m,c=3,n=s
द्वैरथ द्वैरथ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
माद्री माद्री pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
नकुलम् नकुल pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
समम् सम pos=a,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
युध्यमानम् युध् pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s