Original

यदाश्रौषं द्रोणमाचार्यमेकं धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम् ।रथोपस्थे प्रायगतं विशस्तं तदा नाशंसे विजयाय संजय ॥ १४३ ॥

Segmented

यदा अश्रौषम् द्रोणम् आचार्यम् एकम् धृष्टद्युम्नेन अभ्यतिक्रम्य धर्मम् रथोपस्थे प्राय-गतम् विशस्तम् तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
धृष्टद्युम्नेन धृष्टद्युम्न pos=n,g=m,c=3,n=s
अभ्यतिक्रम्य अभ्यतिक्रम् pos=vi
धर्मम् धर्म pos=n,g=m,c=2,n=s
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
प्राय प्राय pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
विशस्तम् विशंस् pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s