Original

यदाश्रौषं कर्णघटोत्कचाभ्यां युद्धे मुक्तां सूतपुत्रेण शक्तिम् ।यया वध्यः समरे सव्यसाची तदा नाशंसे विजयाय संजय ॥ १४२ ॥

Segmented

यदा अश्रौषम् कर्ण-घटोत्कचाभ्याम् युद्धे मुक्ताम् सूतपुत्रेण शक्तिम् यया वध्यः समरे सव्यसाची तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
कर्ण कर्ण pos=n,comp=y
घटोत्कचाभ्याम् घटोत्कच pos=n,g=m,c=3,n=d
युद्धे युद्ध pos=n,g=n,c=7,n=s
मुक्ताम् मुच् pos=va,g=f,c=2,n=s,f=part
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
यया यद् pos=n,g=f,c=3,n=s
वध्यः वध् pos=va,g=m,c=1,n=s,f=krtya
समरे समर pos=n,g=n,c=7,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s