Original

यदा द्रोणः कृतवर्मा कृपश्च कर्णो द्रौणिर्मद्रराजश्च शूरः ।अमर्षयन्सैन्धवं वध्यमानं तदा नाशंसे विजयाय संजय ॥ १४० ॥

Segmented

यदा द्रोणः कृतवर्मा कृपः च कर्णो द्रौणिः मद्र-राजः च शूरः अमर्षयन् सैन्धवम् वध्यमानम् तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
pos=i
शूरः शूर pos=n,g=m,c=1,n=s
अमर्षयन् मर्षय् pos=v,p=3,n=p,l=lan
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
वध्यमानम् वध् pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s