Original

यदाश्रौषं कर्णमासाद्य मुक्तं वधाद्भीमं कुत्सयित्वा वचोभिः ।धनुष्कोट्या तुद्य कर्णेन वीरं तदा नाशंसे विजयाय संजय ॥ १३९ ॥

Segmented

यदा अश्रौषम् कर्णम् आसाद्य मुक्तम् वधाद् भीमम् कुत्सयित्वा वचोभिः धनुष्कोट्या तुद्य कर्णेन वीरम् तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
कर्णम् कर्ण pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
मुक्तम् मुच् pos=va,g=m,c=2,n=s,f=part
वधाद् वध pos=n,g=m,c=5,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
कुत्सयित्वा कुत्सय् pos=vi
वचोभिः वचस् pos=n,g=n,c=3,n=p
धनुष्कोट्या धनुष्कोटि pos=n,g=f,c=3,n=s
तुद्य तुद् pos=vi
कर्णेन कर्ण pos=n,g=m,c=3,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s